B 314-19 Gītagovinda

Manuscript culture infobox

Filmed in: B 314/19
Title: Gītagovinda
Dimensions: 25.7 x 11.8 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/25
Remarks:


Reel No. B 314-19

Title Gītagovinda

Author Jeyadeva

Subject Kāvya

Language Sanskrit

Reference SSP 1602

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.7 x 11.8 cm

Folios 30

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation go.viṃ and in the middle right-margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 2/25

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

meghair meduram aṃbarabaraṃ(!) vanabhuvaḥ śyāmās tamāladrumair

naktaṃ bhīrur aya(!) tvam eva tad ima(!) rādhegṛha(!) prāpaya ||

itthaṃ naṃdanideśataś caliteyoḥ pratyadhvakuṃjadruma(!)

rādhāmādhavayor jjayaṃti yamunākūle rahaḥkelayaḥ || 1 ||


vāgdevatācaritacitrītacitasadmā

padmāvatīcaraṇacāraṇacakravartī ||

śrīvāsudevaratikelikathāsametam

eta(!) karoti jayadevakaviḥ prabaṃdhaṃ || 2 ||


«Sub-colophons»

iti śrīgītagovinde sāmodadāmodaro nāma prathamaḥ sargaḥ || || (fol. 6r8)

iti śrīgītagoviṃde akleśakeśavao nāma dvitīyaḥ sargāḥ(!) || || (fol. 8v6)

iti śrīgītagovide(!) mugdhama‥sūdano nāma tṛtīyaḥ sargaḥ || || (fol. 10r8)

iti śrīgītagoviṃde snigdhamadhusūdano nāmaś(!) caturthasargaḥ || || (fol. 12v1)

iti śrīgītagoviṃde abhisārikāvarṇano nāma paṃcamaḥ sargāḥ(!) || || (fol. 14v6)

iti śrīgītagoviṃde dhānyovaikuṃṭho nāma ṣaṣṭho sargāḥ(!) || 6 || (fol. 15v8)

iti śrīgītagovinde vipralabdhāvarṇano nāgara(?)caturataro nārāyaṇo nāmaḥ(!) saptamaḥ sargāḥ(!) || 7 || (fol. 19v8)

iti śrīgītagoviṃde khaṇḍitāvarṇano nāmāṣṭamaḥ sargāḥ(!) || 8 || (fol. 21r4)

iti śrīgītagoviṃde kalahāntaritāvarnanye(!) navaḥ sargāḥ(!) || 9 || (fol. 22r1)

iti śrīgītagovinde māninīvarṇano nāma daśamaḥ sargāḥ || || (fol. 23v9)

iti śrīgītagoviṃde sānandadāmodaro nāma ekādaśaḥs sagāḥ(!) || || (fol. 27r8)


End

yad gāṃdharvakalāsu kauśalam anudhyānaṃ ca yad vaiṣṇava(!)

yac chṛṃgāravivekalatvam(!) api yat kāvyeṣu līlāyitaṃ ||

tva(!) sarvaṃ jayadevapaṃḍitakaveḥ kṛṣṇaikatād ātmanaḥ

sānandāḥ parisodhayaṃtu sudhiyaḥ śrīgītagoviṃdataḥ || ||


Colophon

iti śrīgītagoviṃde svādhīnabhartṛkāvarṇane suprītaprītāmbaro nāma dvādaśaḥ sargāḥ || 12 ||

(fol. 30r8)

Microfilm Details

Reel No. B 314/19

Date of Filming 07-07-1972

Exposures 31

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 12-05-2009