B 314-19 Gītagovinda
Manuscript culture infobox
Filmed in: B 314/19
Title: Gītagovinda
Dimensions: 25.7 x 11.8 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 2/25
Remarks:
Reel No. B 314-19
Title Gītagovinda
Author Jeyadeva
Subject Kāvya
Language Sanskrit
Reference SSP 1602
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.7 x 11.8 cm
Folios 30
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation go.viṃ and in the middle right-margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 2/25
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
meghair meduram aṃbarabaraṃ(!) vanabhuvaḥ śyāmās tamāladrumair
naktaṃ bhīrur aya(!) tvam eva tad ima(!) rādhegṛha(!) prāpaya ||
itthaṃ naṃdanideśataś caliteyoḥ pratyadhvakuṃjadruma(!)
rādhāmādhavayor jjayaṃti yamunākūle rahaḥkelayaḥ || 1 ||
vāgdevatācaritacitrītacitasadmā
padmāvatīcaraṇacāraṇacakravartī ||
śrīvāsudevaratikelikathāsametam
eta(!) karoti jayadevakaviḥ prabaṃdhaṃ || 2 ||
«Sub-colophons»
iti śrīgītagovinde sāmodadāmodaro nāma prathamaḥ sargaḥ || || (fol. 6r8)
iti śrīgītagoviṃde akleśakeśavao nāma dvitīyaḥ sargāḥ(!) || || (fol. 8v6)
iti śrīgītagovide(!) mugdhama‥sūdano nāma tṛtīyaḥ sargaḥ || || (fol. 10r8)
iti śrīgītagoviṃde snigdhamadhusūdano nāmaś(!) caturthasargaḥ || || (fol. 12v1)
iti śrīgītagoviṃde abhisārikāvarṇano nāma paṃcamaḥ sargāḥ(!) || || (fol. 14v6)
iti śrīgītagoviṃde dhānyovaikuṃṭho nāma ṣaṣṭho sargāḥ(!) || 6 || (fol. 15v8)
iti śrīgītagovinde vipralabdhāvarṇano nāgara(?)caturataro nārāyaṇo nāmaḥ(!) saptamaḥ sargāḥ(!) || 7 || (fol. 19v8)
iti śrīgītagoviṃde khaṇḍitāvarṇano nāmāṣṭamaḥ sargāḥ(!) || 8 || (fol. 21r4)
iti śrīgītagoviṃde kalahāntaritāvarnanye(!) navaḥ sargāḥ(!) || 9 || (fol. 22r1)
iti śrīgītagovinde māninīvarṇano nāma daśamaḥ sargāḥ || || (fol. 23v9)
iti śrīgītagoviṃde sānandadāmodaro nāma ekādaśaḥs sagāḥ(!) || || (fol. 27r8)
End
yad gāṃdharvakalāsu kauśalam anudhyānaṃ ca yad vaiṣṇava(!)
yac chṛṃgāravivekalatvam(!) api yat kāvyeṣu līlāyitaṃ ||
tva(!) sarvaṃ jayadevapaṃḍitakaveḥ kṛṣṇaikatād ātmanaḥ
sānandāḥ parisodhayaṃtu sudhiyaḥ śrīgītagoviṃdataḥ || ||
Colophon
iti śrīgītagoviṃde svādhīnabhartṛkāvarṇane suprītaprītāmbaro nāma dvādaśaḥ sargāḥ || 12 ||
(fol. 30r8)
Microfilm Details
Reel No. B 314/19
Date of Filming 07-07-1972
Exposures 31
Used Copy Kathmandu
Type of Film negative
Catalogued by AN
Date 12-05-2009